A 433-23 Svapnādhyāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 433/23
Title: Svapnādhyāya
Dimensions: 24.8 x 10.1 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7072
Remarks:
Reel No. A 433-23 Inventory No. 73579
Title Svapnādhyāya
Remarks ascribed to Bṛhaspati
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.8 cm
Folios 5
Lines per Folio 7–9
Foliation figures on the verso, in the upper left-hand margin under the marginal title svapnādhyāyaḥ and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/7072
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāṃya (!) namaḥ || ❁ ||
bṛha[[spati]]r uvāca || ||
svapnādhyāyaṃ pravakṣyāmi yatho(2)ktaṃ gurubhāṣitam ||
svapnas tu prathame yāme saṃvatsaraphalapradaḥ ||
ṣaḍbhirmāsai(3)r dvitīye tu tribhir māsais tṛtīyake ||
aruṇodayavelāyāṃ daśāhena phalaṃ (4) labhet || (fol. 1v1–4)
End
etad bṛhati(!)kṛtaṃ pavitraṃ pāpanāśa(5)nam ||
yaḥ paṭhet prātar utthāya duḥsvapnaṃ tasya nasyati || 42 ||
+tyanarthāś ca duḥsvapnāḥ striyā vā (6) puruṣeṇa vā ||
paṭhanād eva nasyanti susvapnāś ca bhavanti ca || 43 ||
raktacandanakāṣṭhāni ghṛtā(ktā)(7)pi ca homayet (!) ||
gāyatryaṣṭasahasraṃ vā tena śāntir bhaviṣyati || 44 ||
uktādhikāś ca (8) ye svapnā niścitaṃ vāyusaṃbhavāḥ || 45 || (fol. 5r5–8)
Colophon
iti śrībṛhaspativiracito ya (!) sva(9)pnādhyā (!) samāptaḥ || || śrīnārāyaṇaḥ praśanno stu || || || (fol. 5r8–9)
Microfilm Details
Reel No. A 433/23
Date of Filming 10-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 3v–4r, 4v–5r,
Catalogued by MS
Date 06-07-2007
Bibliography