A 433-23 Svapnādhyāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/23
Title: Svapnādhyāya
Dimensions: 24.8 x 10.1 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7072
Remarks:


Reel No. A 433-23 Inventory No. 73579

Title Svapnādhyāya

Remarks ascribed to Bṛhaspati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.8 cm

Folios 5

Lines per Folio 7–9

Foliation figures on the verso, in the upper left-hand margin under the marginal title svapnādhyāyaḥ and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/7072

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāṃya (!) namaḥ || ❁ ||

bṛha[[spati]]r uvāca || || 

svapnādhyāyaṃ pravakṣyāmi yatho(2)ktaṃ gurubhāṣitam ||

svapnas tu prathame yāme saṃvatsaraphalapradaḥ ||

ṣaḍbhirmāsai(3)r dvitīye tu tribhir māsais tṛtīyake ||

aruṇodayavelāyāṃ daśāhena phalaṃ (4) labhet || (fol. 1v1–4)

End

etad bṛhati(!)kṛtaṃ pavitraṃ pāpanāśa(5)nam ||

yaḥ paṭhet prātar utthāya duḥsvapnaṃ tasya nasyati || 42 ||

+tyanarthāś ca duḥsvapnāḥ striyā vā (6) puruṣeṇa vā ||

paṭhanād eva nasyanti susvapnāś ca bhavanti ca || 43 ||

raktacandanakāṣṭhāni ghṛtā(ktā)(7)pi ca homayet (!) ||

gāyatryaṣṭasahasraṃ vā tena śāntir bhaviṣyati || 44 ||

uktādhikāś ca (8) ye svapnā niścitaṃ vāyusaṃbhavāḥ || 45 || (fol. 5r5–8)

Colophon

iti śrībṛhaspativiracito ya (!) sva(9)pnādhyā (!) samāptaḥ || || śrīnārāyaṇaḥ praśanno stu || || || (fol. 5r8–9)

Microfilm Details

Reel No. A 433/23

Date of Filming 10-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r, 4v–5r,

Catalogued by MS

Date 06-07-2007

Bibliography